Jnanakarika
 

Home / Shastras

 

     
 
All Indian methods of measurement of time were based on one unit, called a prana or breath. 360 of these pranas make up 24 minutes, and this is called a nadika. Within one day and night, there are 21600 pranas, half of which belong to the Sun and half of which to the Moon. Breath is time, and this circle is connected with the zodiac and with the letters (matrikas) of the alphabet. To become free from time is an inner goal of the kalachakra - Teachings of the Adinaths (anonymous)

The Jnana Karika, like the Akulavira and the Kulananda Tantra, is another text ascribed to Gorakhnath's guru Matsyendranath, published in the original version of Bagchi's Kaulajnananirnaya of the School of Matsyendranath. The verse numbering in the original Bagchi version was out of kilter and this has been corrected. The text is presented in iTrans format below.

Jnana means knowledge, while Karika means a set of verses explaining the philosophical doctrines.

Divided into three brief chapters dealing with liberation, dharma and adharma, and the way of acting or the path, it is of considerable interest to the whole Nath tradition. The third chapter gives the inner meaning of a host of terms associated with tantra -- some of which continue to mislead because the often bizarre and uncanny terms are taken at face value.

 

In chapter one, which has 18 verses and some lacunae, liberation, that is knowledge or jnana, is described in terms more of what it is not, than what it is. For example, it is devoid of the 25, it is all peaceful, free of all attachment, free of mantra and tantra or distinctions of other types, free of the dualities, without Kulas (Shaktis). People wander in samsara deluded by the stain of Maya, says Matsyendranath. But mental attachments, devas and devis, mental attachments and so forth are nothing to do with liberation. The state of liberation is devoid of divisions, attachments, tattvas, different spheres of activity and any other mental state.

Chapter two talks of this Jnana further, which, the text starts by saying, is free of the Sun and the Moon, and the five elements. It pervades all these, just as ghee is present in latent form in milk. It is also free of the three gunas, of manas and the other mental conditions, and is devoid of both thinking and non-thinking, the highest of the high, and is free from the elements, the sense impressions (indriyas), buddhi, ahamkara or manas. Compared to this motionless, timeless state, concepts such as dharana, dhyana, the sun, moon and fire, as well as the elements, Brahma and the other devas resemble false imaginings.

The tantrik is often enjoined to do his or her puja at a place where is a single Shiva lingam, a cremation ground, the junction of two rivers, a barren place, at the root of a tree, at a crossroads, next to a great ocean, or at the junction of three paths. She or he is to be naked, with dishevelled hair, intoxicated by liquor.

Chapter three Jnana Karika gives an internal explanation of these symbols. The lingam, according to this text, is an internal one, and not one made from stone, silver or gold. (See our translation of the Kaulajnananirnaya for more on this inner lingam).

 

Siddha Matsyendranath is further made to say that the cremation ground is the union of inspiration and expiration. The prana or vital breath moves through the body, and is the basis of the bioenergetic web. The movement of prana above is the Ganges, while that below is the Yamuna. The junction of the two rivers is the union of inspiration and expiration.

 

The text, referring to desolate places for sadhana, says that the true essence of prana is voidness. The tree is the human body, the root of the tree is therefore the central point of the upper and lower streams, each of which branches out into other nadis or conduits of bioenergy. The crossroads means the central point of orientation, beyond the four elements, represented by the Shaktis Jaya, Vijaya, Ajita and Aparajita. These four elements are within the body.

When a sadhaka is told to go to the edge of a great ocean, this text says the meaning of this is the bindu, or point into which all the lesser nadis flow. This ocean has a coast or boundary which separates Sun from Moon.

The three paths are the three gunas of Sattvas, Rajas and Tamas. The sadhaka is to be naked, this being the sumbolism of a simple and free soul. Dishevelled hair shows freedom from dharma and adharma. Intoxication with wine means being full of the bliss of the nectar of yoga.

A translation of this text is near completion, and will be added to this page when done.

ज्ञानकारिका
प्रथमः पटलः
OM नमः शिवाय . सिद्धेभ्यो पुरुषेभ्यो नमः . श्रीशङ्करपादेभ्यो नमः . अप्रतिहततत्त्वेभ्यो नमः.
अथातः संप्रवक्ष्यामि ज्ञानसर्व्वं सुभाषितम् .
कारिका श्रीज्ञानाख्यातं विसर्ज्ज ज्ञानकारिकाम् .. 1..
कारिकानाम ViGYAna.m श्रूयन्ते च##...##वल .
साम्प्रतं कथयिष्यामि योगिनां युक्तकारणम् .. 2..
मुक्तिमार्गी च सर्व्वतो सर्व्वेन्द्रियविवर्जिताः .
पञ्चपञ्चविनिर्मुक्तो##... ...## वर्ज्जितम् .. 3..
एते सुरास्त,n ज्ञानं मुक्ति##...## वान् यथास्थितः .
सर्व्व्यधिविनिर्मुक्तं यच्च इन्द्रियगोचरम् .. 4..
द्वादशान्तं तथा##... ... ...## शान्तं तथैव च .
द्वादशान्तं कलाशतं वर्णाक्षरविवर्ज्जितम् .. 5..
सर्व्वज्ञञ्च सदा शान्तं सर्व्वाश्रविवर्ज्जितम् .
ब्रह्मा विष्णुस्तथा रुद्र ईश्वरः शिव एव च .. 6..
मूर्त्तिरूपं स्थितं हेतुरनुत्तरं यथास्थितः .
रूपकायः सदातीतं मन्त्रतन्त्राववर्ज्जितम् .. 7..
आत्मापरविनिर्मुक्तं पक्षातीतं श्रयम् .
## * * * * ## laXaNA .. 8..
सर्व्वद्वब्द्वविनिर्मुक्तं निश्चितन्तु निराकुलम् .
साकुलत्वं यदा चित्तं विषयासक्तचेतसाम् .. 9..
तदा भ्रमन्ति संसारं मायामलविमोहिताः .
एतद्द्वन्द्वसमाख्यातं संसारस्य तु निर्णयम् .. 10..
साम्प्रतं कथयिष्यामि मुक्तिस्तदस्तु दुर्ल्लभम् .
येन विज्ञानमात्रेण मुक्तिर्भवति योगिनाम् .. 11..
सर्वसंसाररहित मुक्तिश्चैव निराकुलम् .
निश्चितं निश्चलं साम्यं निर्द्वन्द्वं च निराकुलम् ..
12.. भवेन् मोक्षो नराणाञ्च द्वन्द्वभावविवर्ज्जितम् .
निस्चित्तं चित्तरहितं कारिकाज्ञानमुत्तमम् .. 13..
एतद्भेदं मयाख्यातं मोक्षस्यैव तु निर्णयम् .
सर्व्वाश्रियविनिर्मुक्तं चित्तास्चैव निराश्रयम् .. 14..
चित्ताश्रयं भवेद्धर्म्मं निराश्रयं मोक्षदं स्मृतम् .
देवो देवी तथान्यञ्च धर्म्माधर्म्माविवर्ज्जितम् .. 15..
धर्म्माधर्म्माश्रयं प्रोक्तं संसारस्य तु बन्धनम् .
आश्रयं बन्धमित्युक्तं मुक्तिश्चैव निराश्रयम् .. 16..
निराश्रयं भवेत्तत्त्वमचिन्त्यमुक्तिलक्षणम् .
विषयावस्थं यदा चित्तं द्वन्द्वमुक्तिविवर्ज्जितम् .. 17..
तदा भ्रमति संसारं यत्तं निश्चयतालयः .
मनोऽवस्थाविनिर्म्मुक्तं यावत्तं चञ्चलीभवेत् .
कथन्तं निश्चकं देवि ज्ञातव्यं ज्ञानकारिके .. 18..
इति ज्ञानकारिकायां मोक्षाधिकारः प्रथमः पटलः .

द्वितीयः पटलः
अतः परं प्रवक्ष्यामि ज्ञानं त्रैलोक्यदुर्लभम् .
कारिकातत्त्वसद्भावं सिद्धनाथकुलोद्भवम् .. 1..
चन्द्रसूर्य्यविनिर्मुक्तं द्वारणाक्षविवर्ज्जितम् .
पृथिव्यापस्तं तथा योगी वायुराकाशमेव च .. 2..
पञ्चभिराहेतो देहो श्रूयते तत्व्वनायके .
सर्व्वेषां व्यापकः शान्त व्याप्ती तस्य न विद्यते .. 3..
व्यापकत्वे स्थितः साक्षाद्यथा क्षीरेषु सर्पिषः .
कथितं तत्त्वभिर्वस्तु ज्ञानरत्नं सुदुर्लभम् .. 4..
आत्मापरविनिर्मुक्तं चित्तं चैव निराश्रयम् .
चित्ताश्रयं भवेद्द्वन्द्वं निराश्रयञ्चमौषदम् ##?## .. 5..
मनस्तु विधं प्रोक्तं राजसन्तामसन्तथा .
सात्त्विकन्तु तृतीयञ्च त्रिभिर्धर्म्मेण लक्षणम् .. 6..
तामसं चञ्चलं क्षुद्रं राजसङ्गतिरागतिः .
सात्त्विकं तृतीयं ज्ञेयं धर्म्मयुक्तं सदा स्थितम् .. 7..
चतुर्थन्तु मनश्चैव कथयामि विशेषतः .
गुणत्रयविनिर्म्मुक्तं सदा निर्व्वाणलक्षणम् .. 8..
उत्त्मोत्तमचतुर्थन्तु येन संशुद्धचेतसा .
सर्व्वाग्निविनयातीतमिन्द्रियातीतमव्ययम् .. 9..
अनाभ्यासं सदा तत्त्वं सर्व्वचिन्ताविवर्ज्जितम् .
चित्ताभावविनिर्मुक्तं निमित्तं तत्त्वलौकिकम् .. 10..
अभावं भावनातीतं चित्ताचित्तविवर्ज्जितम् .
चित्ताद्यचिन्तितं ज्ञानमवाच्यज्ञाननिर्णयम् .. 11..
यथैव सदायुक्ताः तावच्चित्तं सुचञ्चलम् .
चञ्चलं भावमित्युक्तमचलं मुक्तिलक्षणम् .. 12..
चित्तायुक्तं यदा चित्तं तदासौः चञ्चलं स्मृतम् .
चित्तातीतं यदा चित्तं निश्चितमचलं भवेत् .. 13..
सर्व्वचिन्ताविनिर्मुक्तमभावे निश्चलं भवेत् .
न योगाध्यातचित्तस्तु न च लक्षणसाधकम् .. 14..
न निरोधो भवेत् तत्र न कायशून्यमेव च .
न बहिरन्तमन्तस्थं चान्त आदिमध्यगः .. 15..
न तेजो वायुराकाशं पृथिव्या आपभावना .
न भुद्धिर्न चाहंकारो न मन इन्द्रियो न च .. 16..
न चित्ताचित्तकस्तत्त्वं चितातीतं स्थितं सदा .
न चिन्ता यस्तु विज्ञेया ज्ञातव्य कालशासनः .. 17..
यो सो निस्चिन्तसर्व्वज्ञः समाधिपरमेश्वरः .
ज्ञातव्यं मोक्षसद्भावं गुप्तभेदप्रकाशितम् .. 18..
संसारार्णवनिर्म्मुक्तं कल्पनातीतगोचरम् .
निर्विकल्पं सदा ज्ञानं कथितं ज्ञानकारिकम् .. 19..
चेतनाचेतना चैव कल्पना भावनास्तथा .
धारणाधरविन्यासचन्द्रसूर्य्याग्निमण्डले .. 20..
वायुराकाशस्तथा सृत्याः ब्रह्मा रुद्रादिदेवताः .
सर्व्वे ते कल्पना प्रोक्तं निर्विकल्पस्तथान्यथा .. 21..
कल्पनाज्ञानयुक्तास्तु भ्रमन्ति घटयन्त्रवत् .
परिपूर्णं कथं तेषां सिद्धक्रमविवर्ज्जितम् .. 22..
पतन्ति क्षिप्रं संसारे चित्तज्ञानेन रञ्जितः .
न यान्ति चेह संसारे ये स्थिता उत्तमं पदम् .. 23..
नरके गमनन्तस्य न स्वर्गे गमनन्तथा .
पाशद्वयविनिरूपस्तु धर्म्माधर्म्मनिबन्धने .. 24..
ज्ञानखड्गेन छित्वा पाशद्वयनिबन्धनम् .
अन्धपाशं यदा चित्तं कुतो गच्छन्ति योगिनः .. 25..
धर्म्माधर्म्मद्वयः पाशो पतन्त्युत् पतन्ति च .
तेन पाशेन बद्धस्तु भुञ्जते कर्म्मसञ्चयम् .. 26..
धर्म्मेण भुञ्जते स्वर्गमधर्म्मं नरकादिषु .
धर्म्माधर्म्मं तु द्वौ योऽसौ त्रैलोक्यस्य निबन्धनम् .. 27..
धर्म्माधर्म्मं यदा त्यक्तं क्षिप्रं मुञ्चन्ति मानवाः .
धर्म्मा चैव अधर्म्मा द्वौ द्विविधं परिकीर्त्तितम् .. 28..
सवाह्यभ्यन्तर्चेतः धर्म्माधर्म्मप्रतिष्ठितम् .
अध्यात्मजातसद्भावं योगिनामेव संस्थितः .. 29..
लौकिकास्थलकर्म्मञ्चाध्यात्मकस्येदं सूक्ष्मम् .
आध्यात्मिके चैव धर्म्माधर्म्मस्थितिः सदा .. 30..
ऊर्द्ध्वचारो भवेद्धर्म्मोऽद्वयस्योऽधर्म्मलक्षणम् .
धर्म्माधर्म्मक्षये क्षीणे मुच्यते सर्व्वैर्धनैः ##?## .. 31..
धर्म्माधर्म्मद्वयं ज्ञात्वा पुनर्ज्ञानमवाप्नुयात् .
धर्म्माधर्म्मविचारोऽयं कथितं ज्ञानकारिकैः .. 32..
इति GYAnaKArikAyA.m धर्म्माधर्म्मविचारो नाम द्वितीयः पटलः ..

तृतीयः पटलः
अथ चर्य्यान् प्रवक्ष्यामि योगिनामुपजायते .
स चेताज्ञान न सर्व्वः चैतन्यं ज्ञानवर्ज्जितम् .. 1..
चेताचेतसमायुक्तं ज्ञानत्वं सम्प्रकीर्त्तितम्
भुक्तितत्त्वं यदा चेतं स चेत्तम्मुक्तिलक्षणम् .. 2..
चेताचेतसमायुक्तं चैतन्यं शाश्वतं पदम् .
योगिनां योगचिन्तितमार्य्यसंज्ञानवर्ज्जितम् .. 3..
यो मार्गविनिर्मुक्तं योगिनां मुक्तिलक्षणम् .
एकलिङ्गे श्मशाने वा नदीनां सङ्गमेषु च .. 4..
शून्यागारे गुहावासे वृक्षमूले तु चत्वरे .
महोदधितटे चैव त्रिपथे वापि साधकः .. 5..
नग्नास्ते मुक्तकेशास्तु मदिरानन्दचेतसः .
मालानिर्म्मालिता योगी एकाकी भ्रमते सदा .. 6..
लिङ्गन्तु कथयिष्यामि यल्लिङ्गं कौलिकं स्मृतम् .
लौअपूजाष्टकं यत्तं लिङ्गन्तु स चराचरम् .. 7..
लय वै यानि सर्व्वेषां तेन लिङ्गं मुदा कृतम् .
एतत् कौलिकं यल्लिङ्गं न शैलहेमरौप्यजम् .. 8..
कथितं देहजं लिङ्गं एकन्तु न द्वितीयकम् .
एकलिङ्गं समाख्यातं श्मशानं कथयामि ते .. 9..
शोभते च यदा देहः सर्व्वेषां एकदेहिनाम् .
निस्वासस्वाससंयुक्तं श्मशानं परिकीर्त्तितम् .. 10..
अधोर्द्धं प्राणसञ्चारः वहते चैव नित्यशः .
उर्द्ध्वचारे भवेद् गङ्गा यस्ता ##?## चाधो व्यवस्थितः .. 11..
द्वाभ्यां मेलापकं यत्र स न मेतत् ##?## प्रकीर्त्तिता .
अशरीरं यदा तत्त्वं स्वदेहे सा स्थिता यदि .. 12..
शून्यं निरञ्जनं ज्ञात्वा मुच्यते नात्र संशयः .
गुह्यं तु कथयिष्यामि गुह्ये सचराचरम् .. 13..
गुह्यं शरीरमित्युक्तं वासितं ज्ञानराशिना .
गुह्यावासं स्थितो योगी चर्य्या तस्य न उच्यते .. 14..
वासस्तु कथितं दिव्यं वृक्षमूलं शृणु तथा .
वृक्षः शरीरमित्युक्तं पादादिकरशाखयोः .. 15..
उर्द्ध्वमूलं भवेद्वक्त्रं मूलवे ##?## वृक्षधारकम् .
वृक्षमूलं ततो ज्ञात्वा बाह्यवृक्षस्य वर्ज्जितम् .. 16..
वृक्षमूलं समाख्यातं चत्वारः शृणु साम्प्रतम्
जया च विजया चैव अजिता चापराजिता .. 17..
चतुःशक्तिसमोपेतं चत्वारं मात्रकोद्भवम् .
चत्वारं कथितं दिव्यं महोदधितटः शृणु .. 18..
बिन्दुस्तञ्च पराशक्तिः तटस्थ चारुरूपिणी .
बिन्दुचारुस्थिता नित्यं तटस्थं बिन्दुमण्डलम् .. 19..
तटस्थञ्च स्थिता योगी तटं चैव प्रकीर्तितम् .
चन्द्रं त्यक्त्वा यदा याति आधारं सूर्य्यमण्डलम् .. 20..
सूर्य्यं त्यक्त्वा यदा याति व्योमाऽस्तु चन्द्रमण्डले .
गगनमास्थितो ##?## नित्यं वेला इव महोदधेः .. 21..
एतद्वेला समाख्यातम् अध्यात्मैव प्रतिष्ठितम् .
नास्थिरं भवति श्वासं बहिस्थं मनरञ्जितम् .. 22..
अथिरं स्र्वयोगिनां प्रवाहं वहते सदा .
प्रवाहं गमनञ्चैव गमनागमनं पुनः .. 23..
गमनागमनसंयुक्तो वेलाऽस्मिन् यथा स्थितम् .
गमागम यथा वेला नास्ति रञ्जित कश्चित् ##?## .. 24..
गगनोपमं स्थितं जगत् भावन्निश्चलतां व्रजेत् ##?## .
महोदधितटे स्थित्वा उदधि कथितं ततः .. 25..
निश्चलं परिपूर्णत्वं महोदधि स्मृतम् ##...## .
योगिनां चर्य्यसद्भावं कथितं तत्त्वं विशेषतः .. 26..
महोदधि समाख्यातं त्रिपञ्चकं कथयाम्यहम् .
सत्त्वरजस्तमश्चैव एकत्वे तु यथा स्थितम् .. 27..
त्रिपथं तु विनिर्मुक्तं शास्त्रतो ज्ञानकारिका .
त्रिपथं तु समाख्यातं नग्नन्तु कथयामि ते .. 28..
अविद्या ##...## पत्यत्काल ##?## नग्नकं च साधकेश्वरम् .
नग्नस्तु कथितान् देवान् मुक्तकेशन्ततः शृणु .. 29..
केशस्तु पाशमित्युक्तं मुक्तिमार्गप्रबन्धकम् .
धर्मस्तु नैकेन पाशश्चैव विशेषतः .. 30..
षड्भिर्मुक्तो यदा योगी मुक्तकेशः स उच्यते .
मुक्तकेशः समाख्यात आनन्दं शृणु साम्प्रतम् .. 31..
योगपारगतो योगी महापारविवर्ज्जितः .
पानयोगामृतं दिव्यं योगिनां सम्प्रकीर्त्तितम् .. 32..
एभिर्युक्तो महायोगी मदिरामत्त उच्यते .
मदिरानन्दमाख्यातं नैर्माल्यमालिनो ##?## शृणु .. 33..
वर्णं चैवास्ति मालाग्नं संस्थितो शक्तिसूत्रके .
माला चैवस्माख्याता योगिनां चान्यकारणम् ..
नैर्माल्यमालिनो योगी योगचर्यां करोति सः .. 34..
एकाकीमतिथिर्यस्तु भ्रमते प्रवदेत् सदा .
असंहायो भ्रमते धीरः स एकाकीनमुच्यते .. 35..
एकाकी तु समाख्याता शास्त्रं मिलकारिका ##?## .
एतच्चर्या समाख्याता विश च ज्ञानधारक ##?## .. 36..
इति ज्ञानकारिमहामछिन्द्रनाथपादावतारितेनोक्तं चर्याधिकारस्तु तृतीयः पटलः ..

 
 

 

 
     

 

 

 

 

 

 

 

 

 

 


© 2010 HinduOnline.co. All Rights Reserved.